It's easy to use, no lengthy sign-ups, and 100% free! 2. a. Attack helicopters buzzed across the city. 4. September 2014. To cause to buzz. 'Spinning,' said the old lady, and nodded her head, humming a tune, while, His ears were filled with the incessant hum in various notes, now the busy hum of the working bee flying quickly off, then the blaring of the lazy drone, and the excited, As the rumor that a "three-figure" pocket- handkerchief was to be at the ball, had preceded my appearance, a general, Suspicions that the mind of itself gathers, are but, The grass exhaled an odour of summer; flies, Once a great noisy bee was within an ace of waking her, but I caught him with inspired dexterity, and he, "The biggest buzz surrounds the simplest antioxidants: vitamins". Kalpana, Experiences of Achyuthan members (1) - Anil, Divine Experiences (31-45) of Smt. This is only for those who want to perform in an elaborate way. A monster of a bee had been wandering overhead--buzz, 'Why, how now, good mother,' said the princess; 'what are you doing there?' 1. Newsletter sign up. Come and visit our site, already thousands of classified ads await you ... What are you waiting for? I'll give you a buzz as soon as I get there. Auf der regionalen Jobbörse von inFranken finden Sie alle Stellenangebote in Bamberg und Umgebung | Suchen - Finden - Bewerben und dem Traumjob in Bamberg ein Stück näher kommen mit jobs.infranken.de! 2. – Partager pour nous encourager, donner vos impressions ainsi que les nouveaux mangas que vous souhaitez voir sur le site (sans oublier de participer au t’chat). To be abuzz; hum: The department was buzzing with rumors. Narayaneeyam is a Sanskrit text in a poetic form consisting of 1,034 verses summarizing Bhagavata Puranam which is 18,000 verses. I told them in no uncertain terms to buzz off. End the Parayanam with Mangalam slokams, Aarti and offering flowers and praying to god for AYUR AROGHYA SOUKHYAM. Das Programm zum weltweiten Versand (USA) und das Programm zum weltweiten Versand (UK) (im weiteren Verlauf zusammen als das „GSP“ bezeichnet) machen bestimmte Artikel („GSP-Artikel“) aus den USA und dem Vereinigten Königreich für Käufer auf der ganzen Welt verfügbar. To make a low droning or vibrating sound like that of a bee. Kalpana, Krishna's Happiness during Sri Krishna Vratham, Sri Venkateswara Swamy's Blessings on Anil, Sri Venkateswara Swamy walked to Tirumala along with a Devotee, Three Generations of Blessed Devotees-Devi Priya-1, Three Generations of Blessed Devotees - Devi Priya - 2, Three Generations of Blessed Devotees-Devi Priya-3, Three Generations of Blessed Devotees-Devi Priya-4, Three Generations of Blessed Devotees Devi Priya-5, Blessings after attending Sri Venkateswara Vratam at Kalpana home, Blessings after attending Sri Venkateswara Vratam at Kalpana's home-2, Chakra Healing Meditation kalpana experiences, Part-2 WHEN I WAS BROUGHT DOWN TO MY KNEES, A Jinxed Plane Grounds the President (Part - 1), A Jinxed Plane Grounds the President (Part 2), A Jinxed Plane Grounds the President(Part-3), A Fitting Lesson to the First Servant - 1, The Ardent Wish of the Devotee and The Lord, The Ardent Wish of the Devotee and The Lord - 2, The Ardent Wish of the Devotee and The Lord - 3, Sri Madhugiri Lakshmi Narasimha Swamy Temple, indradyumnaH paaNDyakhaNDaadhiraajaH tvadbhaktaatmaa chandanaadrau kadaachit |, tvatsevaayaaM magnadhiiraalulOke naivaagastyaM praaptamaatithyakaamam || (1), stabdhaatmaa tvaM hasti bhuuyaM bhajeti |, shaptvaa(a)thainaM pratyagaatsO(a)pi lebhe, hastiindratvaM tvatsmR^iti vyakti dhanyam || (2), dugdhaambhOdheH madhyabhaaji trikuuTe kriiDan shaile yuuthapO(a)yaM vashaabhiH |, sarvaan jantuunatyavartiShTa shaktyaa tvadbhaktaanaaM kutra nOtkarShalaabhaH ||  (3), svena sthemnaa divyadeshatva shaktyaa sO(a)yaM khedaanaprajaanan kadaachit |, shailapraante gharmataantaH sarasyaaM yuuthaissaardhaM tvatpraNunnO(a)bhireme ||  (4), huuhuustaavaddevalasyaapi shaapaat graahiibhuutastajjale vartamaanaH |, jagraahainaM hastinaM paadadeshe shaantyarthaM hi shraantidO(a)si svakaanaam ||(5), tvatsevaayaa vaibhavaaddurnirOdhaM yuddhyantaM taM vatsaraaNaaM sahasram |, praapte kaale tvatpadaikaagryasiddhyai nakraakraantaM hasti varyaM vyadhaastvam || (6), aartivyakta praaktana j~naanabhaktiH shuNDOtkshiptaiH puNDariikaissamarchan |, puurvaabhyastannirvisheShaatmaniShThaM stOtra shreShThaM sO(a)nvagaadiitparaatman || (7), shrR^itvaa stOtraM nirguNasthaM samastaM brahmeshaadyairnaahamityaprayaate |, sarvaatmaa tvaM bhuuri kaaruNya vegaat taarkshyaaruuDhaH prekshitObhuuH purastaat ||(8), hastiindraM taM hastapadmena dhR^itvaa chakreNa tvaM nakravaryaM vyadaariiH |, gandharve(a)smin muktashaape sa hastii tvatsaaruupyaM praapya dediipyate sma ||  (9), etad vR^ittaM tvaaM cha maaM cha prageyO gaayetsO(a)yaM bhuuyase shreyase syaat |, ityuktvainaM tena saardhaM gatastvaM dhiShNyaM viShNO paahi vaataalayesha ||  (10), garalaM taralaanalaM purastaa jjaladherudvijagaala kaalakuuTam |, amarastutivaada mOda nighnO girishastannipapau bhavatpriyaartham || (1), vimathatsu suraasureShu jaataa surabhistaamR^iShiShu nyadhaasitradhaaman |, hayaratnamabhuudathebharatnaM dyutaru shchaapsarasaH sureShu taani || (2), jagadiisha bhavatparaa tadaaniiM kamaniiyaa kamalaa babhuuva devii |, amalaamavalOkya yaaM vilOlaH sakalO(a)pi spR^ihayaambabhuuva lOkaH || (3), tvayi dattahR^ide tadaiva devyai tridashendrO maNipiiThikaaM vyataariit |, sakalOpahR^itaabhiShechaniiyai-rR^IShayastaaM shrutigiirbhirabhyaShi~nchan ||(4), abhiSheka jalaanupaati mugdha tvadapaa~Ngai ravabhuuShitaangavalliim |, maNikuNDala piita chela haara pramukhaistaamamaraadayO(a)nvabhuuShan || (5), varaNa srajamaatta bhR^inga naadaaM dadhatii saa kuchakumbha mandayaanaa |, padashi~njitama~njunuupuraa tvaaM kalitavriila vilaasamaasasaada || (6), girishadruhiNaadi sarvadevaan guNabhaajO(a)pyavimukta dOShaleshaan |, avamR^ishya sadaiva sarvaramye nihitaa tvayyanayaa(a)pi divyamaalaa || (7), urasaa tarasaa mamaanithainaaM bhuvanaanaaM jananiimananya bhaavaam |, tvadurO vilasattadiikshaNa shrii parivR^iShTyaa paripuShTamaasa vishvam || (8), ati mOhana vibhramaa tadaaniiM madayantii khalu vaaruNii niraagaat |, tamasaH padaviimadaastvamenaa-matisammaananayaa mahaasurebhyaH || (9), taruNaambuda sundarastadaa tvaM nanu dhanvantarirutthitO(a)mburaasheH |, amR^itaM kalashe vahan karaabhyaamakhilaartin hara maarutaalayesha || (10), daityeShu taanasharaNaananuniiya devaan |, sadyastirOdadhitha deva bhavatprabhaavaat, udyatsvayuuthya kalahaa ditijaa babhuuvuH || (1), shyaamaaM ruchaa(a)pi vayasaa(a)pi tanuM tadaaniiM, praaptO(a)si tungakuchamaNDala bhanguraaM tvam |, tR^iShNaakulaaH pratiyayustvadurOjakumbhe || (2), kaa tvaM mR^igaakshi vibhajasva sudhaamimaami-, tyaaruuDharaagavivashaanabhiyaachatO(a)muun |, vishvasyate mayi kathaM kulaTaa(a)smi daityaaH, ityaalapannapi suvishvasitaanataaniiH || (3), mOdaat sudhaakalasha-meShu dadatsu saa tvaM, dushcheShTitaM mama sahadhvamiti bruvaaNaa |, liilaavilaasa gatibhissamadaassudhaaM taam || (4), jOShaM sthiteShvatha samaapya sudhaaM sureShu |, svarbhaanumardhaparipiita sudhaM vyalaaviiH || (5), datvaa gate tvayi suraiH khalu te vyagR^ihNan |, ghOre(a)tha muurchChati raNe balidaityamaayaa-, vyaamOhite suragaNe tvamihaaviraasiiH || (6), tvaM kaalanemimatha maalimukhaanjaghantha, shakrO jaghaana balijambhavalaan sapaakaan |, shuShkaardra duShkaravadhe namuchau cha luune, phenena naaradagiraa nyaruNO raNaM tvam || (7), shrutvaa vilOkana kutuuhalavaan maheshaH |, bhuutaissamaM girijayaa cha gataH padaM te, stutvaa(a)braviidabhimataM tvamathO tirOdhaaH || (8), lOlaayamaana nayanaaM kamaniiM manOj~naam |, tvaameSha viikshya vigaladvasanaaM manObhuu-, vegaadanangaripuranga samaalilinga || (9), viirya pramOksha vikasatparamaarthabOdhaH |, tattaadR^ishastvamava vaataniketanaatha || (10), shakreNa sanyati hatO(a)pi balirmahaatmaa, shukreNa jiivitatanuH kratuvardhitOShmaa |, vikraantimaan bhayaniliina suraaM trilOkiiM, chakre vashe sa tava chakramukhaadabhiitaH || (1), putraarti darshana vashaadaditirviShaNNaa, taM kaashyapaM nijapatiM sharaNaM prapannaa |, tvatpuujanaM taduditaM hi payOvrataakhyaM, saa dvaadashaahamacharattvayi bhaktipuurNaa || (2), shyaamashchaturbhujavapuH svayamaaviraasiiH |, namraaM cha taamiha bhavattanayO bhaveyaM, gOpyaM madiikshaNamiti pralapannayaasiiH || (3), tvaM kaashyape tapasi sannidadhattadaaniiM, praaptO(a)si garbhamaditeH praNutO vidhaatraa |, praasuuta cha prakaTa vaiShNavadivya ruupaM, saa dvaadashii shravaNa puNyadine bhavantam || (4), puNyaashramaM tamabhivarShati puShpavarShai-, rharShaakule surakule kR^itatuuryaghOShe |, badhvaa(a)~njaliM jaya jayeti nutaH pitR^ibhyaaM, tvaM tatkshaNe paTutamaM vaTuruupamaadhaaH || (5), taavatprajaapatimukhairupaniiya mau~njii-, daNDaajinaakshavalayaadibhirarchyamaanaH |, dediipyamaanavapuriisha kR^itaagnikaarya-, stvaM praasthithaa baligR^ihaM prakR^itaashvamedham || (6), gaatreNa bhaavimahimOchitagauravaM praag-, vyaavR^iNvateva dharaNiiM chalayannayaasiiH |, daNDaM cha daanavajaneShviva sannidhaatum || (7), maaseduShi tvayi ruchaa tava ruddhanetraiH |, yOgii nu kO(a)yamiti shukramukhaiH shashanke || (8), aaniitamaashu bhR^igubhirmahasaabhibhuutai-, stvaaM ramyaruupamasuraH pulakaavR^itaangaH |, bhaktyaa sametya sukR^itii pariNijya paadau, tattOyamanvadhR^ita muurdhani tiirthatiirtham || (9), vishvaasatO nu tadidaM ditijO(a)pi lebhe |, yatte padaambu girishasya shirO(a)bhilaalyaM, sa tvaM vibhO gurupuraalaya paalayethaaH || (10), puraa hayagriiva mahaasureNa ShaShThaantaraantOdyadakaaNDakalpe |, nidrOnmukha brahma mukhaaddhR^iteShu vedeShvadhitsaH kila matsyaruupam || (1), satyavratasya dramilaadhibharturnadiijale tarpayatastadaaniim |, karaa~njalau sanjvalitaakR^itistvamadR^ishyathaaH kashchana baalamiinaH || (2), kshiptaM jale tvaaM chakitaM vilOkya ninye(a)mbu paatreNa muniH svageham |, svalpairahObhiH kalashiiM cha kuupaM vaapiiM sarashchaanashiShe vibhO  tvam || (3), yOgaprabhaavaadbhavadaaj~nayaiva niitastatastvaM muninaa payOdhim |, pR^iShTO(a)munaa kalpadidR^ikshumenaM saptaahamaasveti vadannayaasiiH || (4), praapte tvadukte(a)hani vaaridhaaraa pariplute bhuumitale muniindraH |, saptarShibhiH saardhamapaaravaari NyudghuurNamaanaH sharaNaM yayautvaam || (5), dharaantvadaadeshakariimavaaptaaM nauruupiNiimaaruruhustadaa te |, tatkampakampreShu cha teShu bhuuya stvamambudheraavirabhuurmahiiyaan || (6), jhaShaakR^itiM yOjanalakshadiirghaaM dadhaanamuchchaistara tejasaM tvaam |, niriikshya tuShTaa munayastvaduktyaa tvattungashR^iR^inge taraNiM babandhuH ||  (7), aakR^iShTa naukO munimaNDalaaya pradarshayan vishvajagadvibhaagaan |, samstuuyamaanO nR^ivareNa tena j~naanaM paraM chOpadishannachaariiH || (8), kalpaavadhau saptamuniin purOvat prasthaapya satyavratabhuumipaM tam |, vaivasvataakhyaM manumaadadhaanaH krOdhaaddhayagriivamabhidrutO(a)bhuuH || (9), svatungashR^ingakshata vakshasaM taM nipaatya daityaM nigamaan gR^ihiitvaa |  viri~nchaye priitahR^ide dadaanaH prabha~njanaagaarapate prapaayaaH || (10), vaivasvataakhya manuputra nabhaaga jaata-, naabhaaganaamaka narendra sutO(a)mbariiShaH |, tvatsangiShu tvayi cha magnamanaassadaiva || (1), bhaktyaiva deva nachiraadabhR^itaaH prasaadam |, yenaasya yaachanamR^ite(a)pyabhirakshaNaarthaM, chakraM bhavaan pravitataara sahasradhaaram || (2), sa dvaadashiivratamathO bhavadarchanaarthaM, varShaM dadhau madhuvane yamunOpakaNThe |, patnyaa samaM sumanasaa mahatiiM vitanvan, puujaaM dvijeShu visR^ijan pashuShaShTikOTim || (3), durvaasasaa(a)sya muninaa bhavanaM prapede |, bhOktuM vR^itashcha sa nR^ipeNa paraarti shiilO, mandaM jagaama yamunaaM niyamaanvidhaasyan || (4), raaj~naa(a)tha paaraNamuhuurta samaapti khedaa-, praaptO munistadatha divya dR^ishaa vijaanan, kshipyan krudhOddhR^itajaTO vitataana kR^ityaam || (5), kR^ityaaM cha taamasidharaaM bhuvanaM dahantii-, magre(a)bhiviikshya nR^ipatirna padaachchakampe |, tvadbhaktabaadhamabhiviikshya sudarshanaM te, kR^ityaanalaM shalabhayan munimanvadhaaviit || (6), dhaavannasheSha bhuvaneShu bhiyaa sa pashyan, vishvatra chakramapi te gatavaan viri~ncham |, sharvaM yayau sa cha bhavantamavandataiva || (7), prOche bhavaanahamR^iShe nanu bhaktadaasaH |, j~naanaM tapashcha vinayaanvitameva maanyaM, yaahyambariiSha padameva bhajeti bhuuman || (8), raajaa(a)pasR^itya bhavadastramasaavanauShiit |, chakre gate muniradaadakhilaashiShO(a)smai, tvadbhaktimaagasi kR^ite(a)pi kR^ipaaM cha shamsan || (9), raajaa pratiikshya munimekasamaa-manaashvaan, sambhOjya saadhu tamR^iShiM visR^ijan prasannam |, bhuktvaa svayaM tvayi tatO(a)pi dR^iDhaM ratO(a)bhuu-, tsaayujyamaapa cha sa maaM pavanesha paayaaH || (10), giirvaaNairarthyamaanO dashamukhanidhanaM kOsaleShvR^ishyashR^inge, putriiyaamiShTimiShTvaa daduShi dasharathakshmaabhR^ite paayasaagryam |, tadbhuktyaa tatpurandhriiShvapi tisR^iShu samaM jaatagarbhaasu jaatO, raamastvaM lakshmaNena svayamatha bharatenaapi shatrughna naamnaa || (1), kOdaNDii kaushikasya kratuvaramavituM lakshmaNenaanuyaatO, yaatO(a)bhuustaatavaachaa munikathita manudvandvashaantaadhva khedaH |, nR^INaaM traaNaaya baaNairmuni vachanabalaat taaTakaaM paaTayitvaa, labdhvaa(a)smaadastra jaalaM munivanamagamO deva siddhaashramaakhyam || (2), maariichaM draavayitvaa makhashirasi sharairanyarakshaamsi nighnan, kalyaaM kurvannahalyaaM pathi padarajasaa praapya vaidehageham |, bhindaanashchaandrachuuDaM dhanuravanisutaamindiraameva labdhvaa, raajyaM praatiShThathaastvaM tribhirapi cha samaM bhraatR^iviiraissadaaraiH ||  (3), aarundhaane ruShaandhe bhR^igukulatilake sankramayya svatejO, yaate yaatO(a)syayOdhyaaM sukhamiha nivasan kaantayaa kaantamuurte |, shatrughnenaikadaa(a)thO gatavati bharate maatulasyaadhi vaasaM, taataarabdhO(a)bhiShekastava kila vihataH kekayaadhiisha putryaa || (4), taatOktyaa yaatukaamO vanamanuja vadhuusanyutashchaapadhaaraH, pauraanaarudhya maarge guhanilayagatastvaM jaTaachiiradhaarii |, naavaa santiirya gangaamadhi padavi punastam bharadvaajamaaraa-, nnatvaa tadvaakyahetOratisukhamavasashchitrakuuTe giriindre  || (5), shrutvaaputraartikhinnaM khalu bharatamukhaat svarga yaataM svataataM, taptO datvaa(a)mbu tasmai nidadhitha bharate paadukaaM mediniiM cha |, atriM natvaa(a)tha gatvaa vanamati vipulaM daNDakaM chaNDakaayaM, hatvaa daityaM viraadhaM sugatimakalayashchaaru bhOH shaarabhangiim || (6), natvaa(a)gastyaM samastaasharanikara sapatraakR^itiM taapasebhyaH, pratyashrauShiiH priyaiShii tadanu cha muninaa vaiShNave divyachaape |, brahmaastre chaapi datte pathi pitR^isuhR^idaM viikshya bhuuyO jaTaayuM, mOdaad gOdaataTaante pariramasi puraa pa~nchavaTyaaM vadhuuTyaa || (7), praaptaayaaH shuurpaNakhyaa madanachaladhR^iterarthanairnissahaatmaa, taaM saumitrau visR^ijya prabalatamaruShaa tena nirluuna naasaam |, dR^iShTvainaaM ruShTachittaM kharamabhipatitaM duuShaNaM cha trimuurdhaM, vyaahimsiiraasharaanapyayuta samadhikaaM statkshaNaadakshatOShmaa || (8), sOdaryaa prOktavaartaavivasha dashamukhaadiShTa maariichamaayaa-, saarangaM saarasaakshyaa spR^ihitamanugataH praavadhiirbaaNaghaatam |, tanmaayaakranda niryaapita bhavadanujaaM raavaNastaamahaarShii-, ttenaarttO(a)pi tvamantaH kimapi mudamadhaastadvadhOpaaya laabhaat || (9), bhuuyastanviiM vichinvannahR^ita dashamukhastvadvadhuuM madvadhene-, tyuktvaa yaate jaTaayau divamatha suhR^idaH praatanOH pretakaaryam |, gR^ihNaanaM taM kabandhaM jaghanitha shabariiM prekshya pampaataTe tvaM, sampraaptO vaatasuunuM bhR^ishamuditamanaaH paahi vaataalayesha || (10), niitassugriivamaitriiM tadanu hanumataa dundubheH kaayamuchchaiH, kshiptvaanguShThena bhuuyO luluvitha yugapatpatriNaasapta saalaan |, hatvaa sugriiva ghaatOdyata-matulabalaM vaalinaM vyaajavR^ittyaa, varShaavelaamanaiShiirviraha taralitastvaM matangaashramaante || (1), sugriiveNaanujOktyaa sabhayamabhiyataa vyuuhitaaM vaahiniiM taa-, mR^ikshaaNaaM viikshya dikshu drutamatha dayitaamaargaNaayaavanamraam |, sandesha~nchaanguliiyaM pavanasutakare praadishO mOdashaalii, maarge maarge mamaarge kapibhirapi tadaa tvatpriyaa saprayaasaiH || (2), tvadvaartaa karNanOdyadgarudurujavasampaati sampaativaakya-, prOttiirNaarNOdhirantarnagari janakajaaM viikshya datvaanguliiyam |, prakshudyOdyaanamakshakshapaNachaNaraNaH sODhabandhO dashaasyaM, dR^iShTvaa pluShTvaa cha lankaaM jhaTiti sa hanumaanmauliratnaM dadau te || (3), tvaM sugriivaangadaadi prabala kapichamuu chakra vikraantabhuumii-, chakrO(a)bhikramya paarejaladhi nishicharendraanujaa shriiyamaaNaH |, tatprOktaaM shatruvaartaaM rahasi nishamayan praarthanaapaarthya rOSha-, praastaagneyaastra tejastrasadudadhigiraa labdhavaan madhyamaargam || (4), kiishairaashaantarOpaahR^ita giri nikaraissetumaadhaapya yaatO, yaatuunyaamardya damShTraanakhashikharishilaa saalashastraiH svasainyaiH |, vyaakurvan saanujastvaM samarabhuvi paraM vikramaM shakrajetraa, vegaannaagaastrabaddhaH patagapatigarunmaarutairmOchitO(a)bhuuH || (5), saumitristvatra shaktiprahR^itigaladasurvaatajaaniita shaila-, ghraaNaat praaNaanupetO vyakR^iNuta kusR^itishlaaghinaM meghanaadam |, maayaakshObheShu vaibhiiShaNa vachanahR^itastambhanaH kumbhakarNaM, sampraaptaM kampitOrviitalamakhilachamuubhakshiNaM vyakshiNOstvam || (6), gR^ihNan jambhaari sampreShitarathakavachau raavaNenaabhiyudhyan |, brahmaastreNaasya bhindan galatatimabalaamagnishuddhaaM pragR^ihNan |, devashreNiivarOjjiivita samaramR^itairakshatairR^ikshasanghai-, rlaNkaabhartraa cha saakaM nijanagaramagaaH sapriyaH puShpakeNa || (7), priitO divyaabhiShekairayutasamadhikaan vatsaraan paryaramsii-, rmaithilyaaM paapavaachaa shiva shiva kila taaM garbhiNiimabhyahaasiiH |, shatrudhnenaardayitvaa lavaNanishicharaM praardayaH shuudrapaashaM, taavadvaalmiikigehe kR^itavasatirupaasuuta siitaa sutau te || (8), vaalmiikestvatsutOdgaapita madhurakR^iteraaj~nayaayaj~navaaTe, siitaaM tvayyaaptukaame kshitimavishadasau tvaM cha kaalaarthitO(a)bhuuH |, hetOH saumitrighaatii svayamatha sarayuumagnanishsheShabhR^ityaiH, saakaM naakaM prayaatO nijapadamagamO deva vaikuNThamaadyam || (9), sO(a)yaM martyaavataarastava khalu niyataM martyashikshaarthamevaM, vishleShaartirniraagastyajanamapi bhavet kaamadharmaati saktyaa |, nO chet svaatmaanubhuuteH kvanu tava manasO vikriyaa chakrapaaNe, sa tvaM satvaikamuurte pavanapurapate vyaadhunu vyaadhitaapaan || (10), saandraanandatanO hare nanu puraa daivaasure sangare, tvatkR^ittaa api karmasheSha vashatO ye te na yaataa gatim |, teShaaM bhuutalajanmanaaM ditibhuvaaM bhaareNa duuraarditaa, bhuumiH praapa viri~nchamaashritapadaM devaiH puraivaagataiH || (1), haa haa durjana bhuuribhaaramathitaaM paathO nidhau paatukaaM, etaaM paalaya hanta me vivashataaM sampR^ichCha devaanimaan |, ityaadi prachura pralaapa vivashaamaalOkya dhaataa mahiiM, devaanaaM vadanaani viikshya paritO dadhyau bhavantaM hare || (2), uuche chaambuja bhuuramuunayi suraaH satyaM dharitryaa vachO, nanvasyaa bhavataaM cha rakshaNavidhau dakshO hi lakshmiipatiH |, sarve sharvapurassaraa vayamitO gatvaa payO vaaridhiM, natvaa taM stumahe javaaditi yayussaakaM tavaaketanam || (3), te mugdhaanilashaali dugdhajaladhestiiraM gataaH sangataaH, yaavattvatpadachintanaika manasastaavatsa paathOjabhuuH |, tvadvaachaM hR^idaye nishamya sakalaan aanandayannuuchivaan, aakhyaataH paramaatmanaa svayamahaM vaakyaM tadaakarNyataam || (4), jaane diinadashaamahaM diviShadaaM bhuumeshcha bhiimairnR^ipai-, statkshepaayabhavaami yaadavakule sO(a)haM samagraatmanaa |, devaa vR^iShNikule bhavantu kalayaa devaanganaashchaavanau, matsevaarthamiti tvadiiya vachanaM paathOjabhuuruuchivaan || (5), shrutvaa karNarasaayanaM tava vachassarveShu nirvaapita-, svaanteShviisha gateShu taavakakR^ipaa piiyuuShatR^iptaatmasu |, vikhyaate madhuraapurekila bhavatsaannidhya puNyOttare, dhanyaaM devakanandanaamudavahadraajaa sa shuuraatmajaH || (6), udvaahaavasitautadiiya sahajaH kamsO(a)tha sammaanayan, etau suutatayaa gataH pathi rathe vyOmOtthayaa tvadgiraa |, asyaastvaamatiduShTamaShTamasutO hanteti hanteritaH, santraasaatsa tu hantumantikagataaM tanviiM kR^ipaaNiimadhaat || (7), gR^ihNaanashchikureShu taaM khalamatiH shaureshchiraM saantvanai-, rnO mu~nchan punaraatmajaarpaNagiraa priitO(a)tha yaatO gR^ihaan |, aadyaM tvatsahajaM tathaarpitamapi snehena naahannasau, duShTaanaamapi deva puShTakaruNaa dR^iShTaa hi dhiirekadaa || (8), taavattvanmanasaiva naaradamuniH prOche sa bhOjeshvaraM, yuuyaM nanvasuraaH suraashcha yadavO jaanaasi kiM na prabhO |, maayaavii sa harirbhavadvadhakR^itebhaavii surapraarthanaa-, dityaakarNya yaduunaduudhunadasau shaureshcha suunuunahan || (9), praapte saptamagarbhataamahipatau tvatpreraNaanmaayayaa, niite maadhava rOhiNiiM tvamapi bhOH sachchitsukhaikaatmakaH |, devakyaa jaTharaM viveshitha vibhO samstuuyamaanaH suraiH, sa tvaM kR^iShNa vidhuuya rOgapaTaliiM bhaktiM paraaM dehi me || (10), praapte pradiipta bhavadanganiriiyamaaNaiH |, kaantivrajairiva ghanaaghanamaNDalairdyaa-, maavR^iNvatii viruruche kila varShavelaa || (1), raashaasitaapti vivasheShu cha sajjaneShu |, naishaakarOdayavidhau nishi madhyamaayaaM, kleshaapahasitrajagataaM tvamihaaviraasiiH || (2), baalyaspR^ishaa(a)pi vapuShaa dadhuShaa vibhuutii, rudyatkiriiTa kaTakaangada haarabhaasaa |, meghaasitena parilesitha suutigehe || (3), vakshaHsthalii sukhaniliina vilaasi lakshmii-, mandaaksha lakshita kaTaaksha vimOksha bhedaiH |, tanmandirasya khala kamsakR^itaamalakshmii-, munmaarjayanniva virejitha vaasudeva || (4), duurasthitaM vapurudiikshya nijekshaNaabhyaam |, stuShTaava dR^iShTimakarandarasaM bhavantam || (5), khedaanapaakuru kR^ipaagurubhiH kaTaakshai-, rityaadi tena muditena chiraM nutO(a)bhuuH || (6), maatraa cha netra salilaastR^ita gaatravalyaa, stOtrairabhiShTuta guNaH karuNaalayastvam |, praachiinajanmayugalaM pratibOdhya taabhyaaM, maaturgiraa dadhitha maanuShabaalaveSham || (7), vyatyaasamaarachayituM sa hi shuurasuunuH |, tvaaM hastayOradhR^ita chittavidhaaryamaaryai-, rambhOruhasthakalahamsa kishOra ramyam || (8), tvatpreraNaatkimiva chitramachetanairyad-, dvaaraiH svayaM vyaghaTi sanghaTitaissugaaDham || (9), sheSheNa bhuuriphaNavaarita vaariNaa(a)tha, tvaaM dhaarayan sa khalu dhanyatamaH pratasthe, sO(a)yaM tvamiisha mama naashaya rOgavegaan || (10), bhavantamayamudvahan yadukulOdvahO nissaran, dadarsha gaganOchchalajjalabharaaM kalindaatmajaam |, ahO salilasa~nchayassa punaraindrajaalOditO, jalaugha iva tatkshaNaat prapadameyataamaayayau || (1), prasuptapashupaalikaaM nibhR^itamaarudadbaalikaa-, mapaavR^itakavaaTikaaM pashupavaaTikaamaavishan |, bhavantamayamarpayan prasavatalpake tatpadaa, dvahan kapaTakanyakaaM svapuramaagatO vegataH || (2), tatastvadanujaaravakshapitanidravegadravad-, bhaTOtkaraniveditaprasavavaartayaivaartimaan |, vimuktachikurOtkarastvaritamaapatan bhOjaraa-, DatuShTa iva dR^iShTavaan bhaginikaakare kanyakaam || (3), dhruvaM kapaTa shaalinO madhuharasya maayaa bhave-, dasaaviti kishOrikaaM bhaginikaakaraalingitaam |, dvipO nalinikaantaraadiva mR^iNaalikaamaakshipa, nnayaM tvadanujaamajaamupalapaTTake piShTavaan || (4), tatO bhavadupaasakO jhaTiti mR^ityupaashaadiva, pramuchya tarasaiva saa samadhiruuDharuupaantaraa |, adhastalamajagmuShii vikasadaShTabaahusphura, nmahaayudhamahO gataa kila vihaayasaa didyute || (5), nR^ishamsatara kamsa te kimu mayaa viniShpiShTayaa, babhuuva bhavadantakaH kvachana chintyataaM te hitam |, iti tvadanujaa vibhO khalamudiirya taM jagmuShii, marudgaNapaNaayitaa bhuvi cha mandiraaNyeyuShii || (6), pragepunaragaatmajaavachanamiiritaa bhuubhujaa, pralamba baka puutanaa pramukha daanavaa maaninaH |, bhavannidhanakaamyayaa jagati babhramurnirbhayaaH, kumaaraka vimaarakaaH kimiva duShkaraM niShkR^ipaiH || (7), tataH pashupamandire tvayi mukunda nandapriyaa-, prasuuti shayane shaye rudati ki~nchida~nchatpade |, vibudhya vanitaajanai stanayasambhave ghOShite, mudaa kimu vadaamyahO sakalamaakulaM gOkulam || (8), ahO khalu yashOdayaa navakalaaya chetOharaM, bhavantamalamantike prathamamaapibantyaa dR^ishaa |, punaH stanabharaM nijaM sapadi paayayantyaa mudaa, manOharatanuspR^ishaa jagati puNyavantO jitaaH || (9), bhavatkushala kaamyayaa sa khalu nandagOpastadaa, pramOdabharasankulO dvijakulaaya kinnaadadaat |, tathaiva pashupaalakaaH kimu na mangalaM tenire, jagat tritayamangala tvamiha paahi maamaamayaat || (10), tadanu nandamamandashubhaaspadaM nR^ipapuriiM karadaanakR^ite gatam |, samavalOkya jagaada bhavatpitaa viditakamsasahaayajanOdyamaH |  (1), ayi sakhe tava baalaka janma maaM sukhayate(a)dya nijaatmaja janmavat |, iti bhavatpitR^itaaM vrajanaayake samadhirOpya shashamsa tamaadaraat || (2), iha cha santyanimitta shataani te kaTakasiimni tatO laghu gamyataam |, iti cha tadvachasaa vrajanaayakO bhavadapaayabhiyaa druta maayayau || (3), avasare khalu tatra cha kaachana vrajapade madhuraakR^itiranganaa |, taralaShaTpada laalita kuntalaa kapaTapOtaka te nikaTaM gataa || (4), sapadi saa hR^itabaalaka chetanaa nishicharaanvayajaa kila puutanaa |, vrajavadhuuShviha keyamiti kshaNaM vimR^ishatiiShu bhavantamupaadade || (5), lalita bhaavavilaasahR^itaatmabhi-ryuvatibhiH pratirOddhumapaaritaa |, stanamasau bhavanaantaniSheduShii pradaduShii bhavate kapaTaatmane || (6), samadhiruhya tadankamashankitastvamatha baalakalOpana rOShitaH |, mahadivaamraphalaM kuchamaNDalaM pratichuchuuShitha durviShaduuShitam || (7), asubhireva samaM dhayati tvayi stanamasau stanitOpama nisvanaa |, nirapatad bhayadaayi nijaM vapuH pratigataa pravisaarya bhujaavubhau || (8), bhayadaghOShaNabhiiShaNa vigraha shravaNadarshana mOhita vallave |, vrajapade taduraHsthanakhelanaM nanu bhavantamagR^ihNata gOpikaaH || (9), bhuvana mangala naamabhireva te yuvatibhirbahudhaa kR^itarakshaNaH |, tvamayi vaataniketananaatha maamagadayan kuru taavaka sevakam || (10), kadaa(a)pi janmarkshadine tava prabhO nimanitrataj~naati vadhuu mahiisuraa |, mahaanasastvaaM savidhe nidhaaya saa mahaanasaadau vavR^ite vrajeshvarii || (1), tatO bhavattraaNa niyukta baalaka prabhiiti sankrandana sankulaaravaiH |, vimishramashraavi bhavatsamiipataH parisphuTaddaaru chaTachchaTaaravaH || (2), tatastadaakarNana sambhrama shrama prakampi vakshOjabharaa vrajaanganaaH |, bhavantamantardadR^ishussamantatO viniShpataddaaruNa daarumadhyagam || (3), shishOrahO kiM kimabhuuditi drutaM pradhaavya nandaH pashupaashcha bhuusuraaH |  bhavantamaalOkya yashOdayaa dhR^itaM samaashvasannashru jalaardra lOchanaaH ||(4), kaskO nu kautaskuta eSha vismayO vishankaTaM yachChakaTaM vipaaTitam |, na kaaraNaM ki~nchidiheti te sthitaaH svanaasikaadatta karaasvadiikshakaaH || (5), kumaarakasyaasya payOdharaarthinaH prarOdane lOlapadaambujaahatam |, mayaa mayaa dR^iShTamanO viparyagaaditiisha te paalaka baalakaa jaguH || (6), bhiyaa tadaa kinchidajaanataamidaM kumaarakaaNaaM atidurghaTaM vachaH |, bhavatprabhaavaavidurairitiiritaM manaagivaashankyata dR^iShTapuutanaiH || (7), pravaalataamraM kimidaM padaM kshataM sarOjaramyau nu karau virOjitau |, iti prasarpatkaruNaatarangitaa stvadangamaapaspR^ishuranganaajanaaH || (8), aye sutaM dehi jagatpateH kR^ipaa tarangapaataatparipaatamadya me |, iti sma sangR^ihya pitaa tvadangakaM muhurmuhuH shliShyati jaatakaNTakaH || (9), anOniliinaH kila hantumaagataH suraarirevaM bhavataa vihimsitaH |, rajO(a)pi nO dR^iShTamamuShya tatkathaM sa shuddhasattve tvayi liinavaan dhruvam || (10), prapuujitaistatra tatO dvijaatibhiH visheShatO lambhita mangalaashiShaH |, vrajaM nijaiH baalyarasaiH vimOhayan marutpuraadhiisha rujaaM jahiihi me || (11), gaaDhaadhiruuDha garimaaNamapaarayantii |, dhyaayantyacheShTata gR^iheShu niviShTashankaa || (1), vyaajR^imbhi paamsupaTalii paripuuritaashaH |, vaatyaavapuH sa kila daityavarasitraNaava-, rtaakhyae jahaara janamaanasahaariNaM tvaam || (2), draShTuM kimapyakushale pashupaala lOke |, maataa bhavantamavilOkya bhR^ishaM rurOda || (3), taavatsa daanavavarO(a)pi cha diinamuurti-, rbhaavatka-bhaara paridhaaraNaluuna vegaH |, ghOShe vyataayata bhavajjananii ninaadaH || (4), krandatsu nandamukha gOpa kuleShu diinaH |, tvaaM daanavastvakhilamuktikaraM mumukshu-, stvayyapramu~nchati papaata viyatpradeshaat || (5), paaShaaNapR^iShThabhuvi dehamatisthaviShTham |, praikshanta hanta nipatantamamuShya vaksha-, syakshiiNameva cha bhavantamalaM hasantam || (6), bhraShTaasu duShTadanujOpari dhR^iShTahaasam |, gOpaa dadhurgirivaraadiva niilaratnam || (7), nnandaadi gOpa parirabdha vichumbitaangam |, hastaambujaprapatitaM praNumO bhavantam || (8), bhuuyO(a)pi kiM nu kR^iNumaH praNataartihaarii, ityaadi maatarapitR^i pramukhaistadaaniiM, sampraarthitastvadavanaaya vibhO tvameva || (9), vaatOdbhavaanmama gadaan kimu nO dhunOShi |, nishsheSha rOgashamanaM muhurarthaye tvaam || (10), guuDhaM vasudeva giraa kartuM te niShkriyasya samskaaraan |, hR^idgatahOraa tattvO gargamunistvad gR^ihaM vibhO gatavaan || (1), nandO(a)tha nanditaatmaa bR^indiShTaM maanayannamuM yaminaam |, mandasmitaardramuuche tvatsamskaaraan vidhaatumutsukadhiiH || (2), yaduvamshaachaaryatvaatsunibhR^itamidamaarya kaaryamiti kathayan |, gargO nirgata pulakashchakre tava saagrajasya naamaani || (3), kathamasya naama kurve sahasranaamnO hyanantanaamnO vaa |, iti nuunaM gargamunishchakre tava naama naama rahasi vibhO || (4), kR^iShidhaatuNakaaraabhyaaM sattaanandaatmataaM kilaabhilapat |, jagadaghakarShitvaM vaa kathayadR^iShiH kR^iShNa naama te vyatanOt || (5), anyaashcha naamabhedaan vyaakurvannagraje cha raamaadiin |, atimaanuShaanubhaavaM nyagadattvaamaprakaashayan pitre || (6), snihyati yastava putre muhyati sa na maayikaiH punaH shOkaiH |, druhyati yaH sa tu nashyedityavadatte mahattvamR^iShivaryaH || (7), jeShyati bahutaradaityaan neShyati nijabandhulOkaM amalapadam |, shrOShyati suvimalakiirtiirasyeti bhavadvibhuutiM R^iShiruuche || (8), amunaiva sarvadurgaM taritaastha kR^itaasthamatra tiShThadhvam |, harirevetyanabhilapannityaadi tvaamavarNayat sa muniH || (9), garge(a)tha nirgate(a)sminnandita nandaadi nandyamaanastvam |, madgatamudgatakaruNO nirgamaya shriimarutpuraadhiisha || (10), ayi sabala muraare paaNijaanu prachaaraiH, kimapi bhavanabhaagaan bhuuShayantau bhavantau |, chalita charaNaka~njau ma~njuma~njiira shi~njaa, shravaNa kutuka bhaajau cheratushchaaru vegaat || (1), mR^idu mR^idu vihasantau unmiShaddantavantau, vadana patita keshau dR^ishya paadaabja deshau |, bhuja galita karaanta vyaalagat kankaNaankau, matimaharatamuchchaiH pashyataaM vishvanR^INaam || (2), kimapi kR^ita ninaadaM vyaahasantau dravantau |, valita vadanapadmaM pR^iShThatO dattadR^iShTii, kimiva na vidadhaathe kautukaM vaasudeva || (3), drutagatiShu patantau utthitau liptapankau, divi munibhirapankaiH sasmitaM vandyamaanau |, drutamatha jananiibhyaaM saanukampaM gR^ihiitau, muhurapi parirabdhau draagyuvaaM chumbitau cha || (4), snuta kuchabharamanke dhaarayantii bhavantaM, taralamati yashOdaa stanyadaa dhanyadhanyaa |, kapaTapashupa madhye mugdhahaasaankuraM te, dashanamukula hR^idyaM viikshya vaktraM jaharSha || (5), tadanu charaNachaarii daarakaiH saakamaaraat, nilayatatiShu khelan baalachaapalyashaalii |, bhavana shuka biDaalaan vatsakaamshchaanudhaavan, kathamapi kR^itahaasaiH gOpakaiH vaaritO(a)bhuuH || (6), vivasha patita netraaH tatra tatraiva gOpyaH |, vigalita gR^ihakR^ityaa vismR^itaapatya bhR^ityaaH, murahara muhuratyantaakulaa nityamaasan || (7), pratinava navaniitaM gOpikaadattamichChan, kalapadamupagaayan kOmalaM kvaapi nR^ityan |, kvachana navavipakvaM dugdhamapyaapibastvam || (8), mama khalu baligehe yaachanaM jaatamaastaam, iti vihitamatiH kiM deva santyajya yaach~naaM, dadhighR^itamaharastvaM chaaruNaa chOraNena || (9), tava dadhighR^itamOShe ghOShayOShaajanaanaam, abhajata hR^idi rOShO naavakaashaM na shOkaH |, hR^idayamapi muShitvaa harShasindhau nyadhaastvaM, sa mama shamaya rOgaan vaatagehaadhinaatha || (10), shaakhaagera(a)tha vidhuM vilOkya phalamityambaaM cha taataM muhuH, sampraarthyaatha tadaa tadiiyavachasaa prOtkshiptabaahau tvayi |, chitraM deva shashii sa te karamagaatkiM bruumahe sampata-, jjyOtirmaNDalapuuritaakhilavapuH praagaa viraaDruupataam || (11), brahmaarNave kshaNamamuM parimajjya taatam |, nnaanandachinmaya jaganmaya paahi rOgaat || (12), Dasakam , respective Naiveydhyam and ( Maalai , wherever required is in Bracket), 28 Mahalakshmi - Kesari,(sakkarpongal on Non-ekadasi day), 29 Mohini Avataram - Ellu (Seasame) powder, 34-35 Rama Jananam - Paruppu payasam, Cut bananas into pieces, mised with sugar, Lemon rice and Coconut rice.